B 81-26 Bhagavadgītā
Manuscript culture infobox
Filmed in: B 81/26
Title: Bhagavadgītā
Dimensions: 22 x 6.5 cm x 101 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/1528
Remarks:
Reel No. B 81/26
Inventory No. 7362
Title Bhagavadgītā
Remarks
Author Vedavyāsa
Subject Vedānta
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper
State incomplete, missing fols. are: 1–15
Size 22.0 x 6.5 cm
Binding Hole(s)
Folios 98
Lines per Page 5
Foliation figures in the middle right-hand margin of the verso.
Scribe Dharmagiri Sanyāsī
Date of Copying Saṃ (NS) 751
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/1528
Manuscript Features
Excerpts
«Beginning»
❖ oṃ namoḥ (!) bhagavate vāsudevāya ||
sadānanda uvāca ||
nāmoccārakṛtā ya(2)syāḥ punāti khalu daityahā |
pāpānī (!) yānti vi〈〈pa〉〉rayaṃ (!) || (puṇye) bhavati cākṣaya (!) (3) || 1 ||
†sā kathaṃ tu śīlokaiḥ pūjitā vandina hi † |
darśanenāpi yatpatraṃ (!) phalaṃ ko(4)ṭi gavāṃ dadet || 2 || (fol. 16r1–4)
«End»
tac ca saṃsmṛtya saṃsmṛtya, rūpam atyadbhutaṃ hare, (!)
vismayo me na (!) rājan, hṛṣyāmi ca punaḥ punaḥ || (6) 77 || ||
oṃ hari,
yatra yogeśvaraḥ kṛṣṇo, yatra pārtho dhanurddharaḥ |
tatra śrī (!) vijayo (113v1) 〈yo〉 bhūtir dhruvā nītir mmatir mmama || 78 || ||
bhagavadbhaktiyuktasya tatprasādātmavodhitaḥ |
su(2)khaṃ bandhavimuktiḥ syād iti gītārtha〈〈gra〉〉saṃgrahaḥ || 80 || || (fol. 113r5–113v2)
«Colophon»
iti śrībhagavadgī(3)tāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjjunasaṃvāde
śatasāhasryāṃ saṃ(4)hitāyāṃ śrīmahābhārate bhīṣmaparvvaṇi mokṣayogo nāmāṣṭādaśo ʼdhyāyaḥ
samā(5)ptaḥ || ❁ || ❁ || ❁ | samvat 751 śrāvaṇamāsya kṛṣṇapakṣa ekadaśi kohnu dharma(6)giri
dhāyā sanyāsiyā muthisa coṅa… (7)…śubham astu sarvadā || ❁ || (fol. 113v2–7)
Microfilm Details
Reel No. B 81/26
Date of Filming
Exposures 101
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RA/BK
Date 25-06-2014
Bibliography