B 81-26 Bhagavadgītā

Manuscript culture infobox

Filmed in: B 81/26
Title: Bhagavadgītā
Dimensions: 22 x 6.5 cm x 101 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/1528
Remarks:


Reel No. B 81/26

Inventory No. 7362

Title Bhagavadgītā

Remarks

Author Vedavyāsa

Subject Vedānta

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State incomplete, missing fols. are: 1–15

Size 22.0 x 6.5 cm

Binding Hole(s)

Folios 98

Lines per Page 5

Foliation figures in the middle right-hand margin of the verso.

Scribe Dharmagiri Sanyāsī

Date of Copying Saṃ (NS) 751

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1528


Manuscript Features

Excerpts

«Beginning»


❖ oṃ namoḥ (!) bhagavate vāsudevāya ||


sadānanda uvāca ||


nāmoccārakṛtā ya(2)syāḥ punāti khalu daityahā |

pāpānī (!) yānti vi〈〈pa〉〉rayaṃ (!) || (puṇye) bhavati cākṣaya (!) (3) || 1 ||


†sā kathaṃ tu śīlokaiḥ pūjitā vandina hi † |

darśanenāpi yatpatraṃ (!) phalaṃ ko(4)ṭi gavāṃ dadet || 2 || (fol. 16r1–4)


«End»


tac ca saṃsmṛtya saṃsmṛtya, rūpam atyadbhutaṃ hare, (!)


vismayo me na (!) rājan, hṛṣyāmi ca punaḥ punaḥ || (6) 77 || ||


oṃ hari,


yatra yogeśvaraḥ kṛṣṇo, yatra pārtho dhanurddharaḥ |

tatra śrī (!) vijayo (113v1) 〈yo〉 bhūtir dhruvā nītir mmatir mmama || 78 || ||


bhagavadbhaktiyuktasya tatprasādātmavodhitaḥ |

su(2)khaṃ bandhavimuktiḥ syād iti gītārtha〈〈gra〉〉saṃgrahaḥ || 80 || || (fol. 113r5–113v2)


«Colophon»


iti śrībhagavadgī(3)tāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjjunasaṃvāde


śatasāhasryāṃ saṃ(4)hitāyāṃ śrīmahābhārate bhīṣmaparvvaṇi mokṣayogo nāmāṣṭādaśo ʼdhyāyaḥ


samā(5)ptaḥ || ❁ || ❁ || ❁ | samvat 751 śrāvaṇamāsya kṛṣṇapakṣa ekadaśi kohnu dharma(6)giri


dhāyā sanyāsiyā muthisa coṅa… (7)…śubham astu sarvadā || ❁ || (fol. 113v2–7)



Microfilm Details

Reel No. B 81/26

Date of Filming

Exposures 101

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RA/BK

Date 25-06-2014

Bibliography